Śrīkoṣa
Chapter 39

Verse 39.125

श्वानकुक्कुटचण्डालैः साधिते(?)दृश्यते पुनः ।
परित्यज्य ततो ऽन्यांश्च साधयेत् कलशान् पुनः ॥ ३९।१२५ ॥