Śrīkoṣa
Chapter 6

Verse 6.3

सुधया नैव कुर्याद्वा नाश्मचूर्णैः कदाचन ।
मृदैव मृण्मयं कुर्यात् यथावर्णानुरूपतः ॥ ६।३ ॥