Śrīkoṣa
Chapter 39

Verse 39.127

दुष्टैर्हि वीक्षितं चैव पादस्पृष्टं च यद्भवेत् ।
राजानं राजमात्रं च यजमानमथापि वा ॥ ३९।१२७ ॥