Śrīkoṣa
Chapter 39

Verse 39.129

व्याधयश्च भवन्त्युग्रा अनावृष्टिस्तथैव च ।
भूतवेतालरक्षांसि पिशाचोरगदानवाः ॥ ३९।१२९ ॥