Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.130
Previous
Next
Original
बाधन्ते ह्यनिशं ह्येते राजानं राष्ट्रमेव च ।
आढकं वा तदर्धं वा तन्न्यूनं परिवर्जयेत् ॥ ३९।१३० ॥
Previous Verse
Next Verse