Śrīkoṣa
Chapter 39

Verse 39.131

स्नेहद्रव्याणि सर्वाणि साधको मन्त्रवित्तमः ।
वस्त्रसूत्रविहीने तु तोरणादिभिरेव वा ॥ ३९।१३१ ॥