Śrīkoṣa
Chapter 39

Verse 39.135

दोषाणां च प्रशमनं व्याधीनां चैव सर्वशः ।
ग्रहाणां शान्तये चैव शत्रूणां च जयाय च ॥ ३९।१३५ ॥