Śrīkoṣa
Chapter 39

Verse 39.136

आयुरारोग्यवृद्ध्यर्थं पुत्रपौत्रविवृद्धये ।
कामानां चैव सर्वेषां वृद्धये सर्ववर्णिनाम् ॥ ३९।१३६ ॥