Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 6
Verse 6.4
Previous
Next
Original
ब्राह्मणस्य सिता मृद्वै क्षत्रियस्यारुणा स्मृता ।
विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीर्तिता ॥ ६।४ ॥
Previous Verse
Next Verse