Śrīkoṣa
Chapter 39

Verse 39.137

विधिहीनं क्रियाहीनं द्रव्यहीनं तथैव च ।
मानहीनं तु यद्द्रव्यं पूजाहीनं च यद्गुरोः ॥ ३९।१३७ ॥