Śrīkoṣa
Chapter 39

Verse 39.144

अनुक्ताधिकहीनं च प्रयत्नेन विवर्जयेत् ।
वर्जितेन कृतं चेत्तन्निष्फलं स्यान्न संशयः ॥ ३९।१४४ ॥