Śrīkoṣa
Chapter 39

Verse 39.145

ध्वजाधिवासने काले कुम्भे चावाह्य वाहने ।
तत्कुम्भपतने चैव चलने भेदने तथा ॥ ३९।१४५ ॥