Śrīkoṣa
Chapter 6

Verse 6.5

मृदं वर्णानुपूर्व्येण गृह्णीयात् क्षेत्रसम्भवाम् ।
दधिसर्पिःपयोभिश्च अतसीस्नेहसंयुतैः ॥ ६।५ ॥