Śrīkoṣa
Chapter 39

Verse 39.149

क्षिप्रं त्यक्त्वा ध्वजं तत्र आचार्येण समाहितः ।
ध्वजमुत्थापयेत् सद्यः सर्वलक्षणसंयुतम् ॥ ३९।१४९ ॥