Śrīkoṣa
Chapter 39

Verse 39.150

पूर्वोक्तविधिना सम्यक् शेषं कर्म समारभेत् ।
ग्रामप्रदक्षिणे काले पतिते वातकोपिते ॥ ३९।१५० ॥