Śrīkoṣa
Chapter 39

Verse 39.152

पुण्याहं वाचयेत्तत्र ब्राह्मणानां च भोजनम् ।
कारयेन्मुनिशार्दूल शेष पूर्ववदाचरेत् ॥ ३९।१५२ ॥