Śrīkoṣa
Chapter 39

Verse 39.154

स्नपनं चोत्तमं कृत्वा देवदेवस्य चक्रिणः ।
वास्तुहोमं ततः कृत्वा पुण्याहं वाचयेत्ततः ॥ ३९।१५४ ॥