Śrīkoṣa
Chapter 39

Verse 39.156

स ग्रामो निधनं याति तत्रस्थो नरकं व्रजेत् ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥ ३९।१५६ ॥