Śrīkoṣa
Chapter 6

Verse 6.6

शर्करा(रां?)लोहपाषाणैः चूर्णं कृत्वा तु पूर्वशः ।
समभागानि चूर्णानि मृत्तिकायां नियोजयेत् ॥ ६।६ ॥