Śrīkoṣa
Chapter 39

Verse 39.159

एतस्मिन्नेव काले तु वेलादीनि न वीक्षयेत् ।
विधिवद्ध्वजमुत्थाप्य शेषं पूर्ववदाचरेत् ॥ ३९।१५९ ॥