Śrīkoṣa
Chapter 39

Verse 39.160

ध्वजोत्थापनकाले तु चलने गगने ततः ।
कर्तारो व्याधिमृच्छन्ति नैर्धन्यमपि सर्वशः ॥ ३९।१६० ॥