Śrīkoṣa
Chapter 39

Verse 39.162

पतनाद्भूपतिश्चैव तद्ग्रामं च विनश्यति ।
ध्वजस्य पतने चैव प्रायश्चित्तं प्रवक्ष्यते ॥ ३९।१६२ ॥