Śrīkoṣa
Chapter 39

Verse 39.163

स्नपनं देवदेवस्य विधिना चाधमोत्तमम् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥ ३९।१६३ ॥