Śrīkoṣa
Chapter 39

Verse 39.165

स्थापने निपतेत्तत्र तद्राष्ट्रं च विनश्यति ।
स्नपनं चोत्तमं कुर्यात् उत्सवं च विधानतः ॥ ३९।१६५ ॥