Śrīkoṣa
Chapter 39

Verse 39.166

शान्तिं कृत्वा विधानेन पुण्याहं वाचयेत्ततः ।
चोरैरपहृते चैव तद्राष्ट्रं च विनश्यति ॥ ३९।१६६ ॥