Śrīkoṣa
Chapter 39

Verse 39.167

स्नपनं चोत्तमं कृत्वा शान्तिहोमपुरःसरम् ।
बलिभ्रमणकाले तु नित्ये वा चोत्सवे तु वा ॥ ३९।१६७ ॥