Śrīkoṣa
Chapter 39

Verse 39.168

द्रव्यस्य पतने चैव गन्धपुष्पादिकस्य च ।
शान्ति कृत्वा विधानेन पञ्चोपनिषदैः क्रमात् ॥ ३९।१६८ ॥