Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.169
Previous
Next
Original
पुनरुत्पादयेद्द्रव्यं गन्धाद्यं सकलं क्रमात् ।
द्रव्याभावे तु चरुणा चाक्षतैर्वा बलिं ददेत् ॥ ३९।१६९ ॥
Previous Verse
Next Verse