Śrīkoṣa
Chapter 39

Verse 39.169

पुनरुत्पादयेद्द्रव्यं गन्धाद्यं सकलं क्रमात् ।
द्रव्याभावे तु चरुणा चाक्षतैर्वा बलिं ददेत् ॥ ३९।१६९ ॥