Śrīkoṣa
Chapter 39

Verse 39.170

संस्पृष्टे दुर्जनादीनां शूद्राद्यैश्चान्यजातिभिः ।
शान्तिहोमं तु कृत्वैव मङ्गलानि च दर्शयेत् ॥ ३९।१७० ॥