Śrīkoṣa
Chapter 39

Verse 39.171

बलिभ्रमधकाले तु प्रायश्चित्तं विधीयते ।
अनालोच्य प्रदाने तु बिम्बहीने तु वा मुने ॥ ३९।१७१ ॥