Śrīkoṣa
Chapter 39

Verse 39.172

सबलिग्रामराज्ञोश्च रोगवृद्धिर्भविष्यति ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥ ३९।१७२ ॥