Śrīkoṣa
Chapter 39

Verse 39.174

बलिबिम्बस्य पतने याने वा भूगते ऽपि वा ।
तद्ग्रामं निधनं याति कर्ता भर्ता तथैव च ॥ ३९।१७४ ॥