Śrīkoṣa
Chapter 39

Verse 39.175

आलये तु नयेद्देवं स्नपनं चाधमोत्तमम् ।
शान्तिहोमं च कृत्वा तु महापूजापुरःसरम् ॥ ३९।१७५ ॥