Śrīkoṣa
Chapter 39

Verse 39.176

पुण्याहं वाचयेत्तत्र ब्राह्मणांश्चैव तोषयेत् ।
ग्रामे वा नगरे वापि शेषकर्म समाचरेत् ॥ ३९।१७६ ॥