Śrīkoṣa
Chapter 39

Verse 39.177

पतनेनाङ्गहीने च राजाराष्ट्रं च नश्यति ।
अन्नबिम्बे ऽथवा पुष्पे शक्तिमुद्वासयेत् क्रमात् ॥ ३९।१७७ ॥