Śrīkoṣa
Chapter 39

Verse 39.179

अन्यबिम्बे समावाह्य शेषकर्म समाचरेत् ।
सन्धानं पूर्ववत् कृत्वा पूर्वलक्षणसंयुतम् ॥ ३९।१७९ ॥