Śrīkoṣa
Chapter 39

Verse 39.180

स्थापितं पूर्ववत् कृत्वा अस्मिन् कालादि नेष्यते ।
तच्छक्तिं योजयेद्बिम्बे शेषकर्म समाचरेत् ॥ ३९।१८० ॥