Śrīkoṣa
Chapter 39

Verse 39.181

स्थानके चासने चैव शयने बलिबेरके ।
पतने चाङ्गहीने च प्रायश्चित्तं तु पूर्ववत् ॥ ३९।१८१ ॥