Śrīkoṣa
Chapter 39

Verse 39.188

यागाग्नौ चैव विच्छिन्ने उत्सवे वर्तिते सति ।
तद्राष्ट्रं च विनश्यन्ति(?) कर्तारो व्याधिपीडिताः ॥ ३९।१८८ ॥