Śrīkoṣa
Chapter 39

Verse 39.189

तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।
सम्प्रार्थ्य देवदेवेशं महाहविपुरःसरम् ॥ ३९।१८९ ॥