Śrīkoṣa
Chapter 39

Verse 39.196

मङ्गलं तु विनश्येत कर्तारो व्याधिपीडिताः ।
मङ्गलात्मानमभ्यर्च्य देवेशं विधिपूर्वकम् ॥ ३९।१९६ ॥