Śrīkoṣa
Chapter 1

Verse 1.37

परिधिप्रभृतीन् दग्ध्वा दक्षिणामाददेत्ततः ।
दक्षिणान्ते शचीनाथ शङ्खाद्यैर्घोषयेत् क्रमात् ॥ १।३७ ॥