Śrīkoṣa
Chapter 39

Verse 39.197

शान्तिहोमं ततः कृत्वा पुण्याहं वाचयेत्ततः ।
उत्सवे नित्यपूजायां विलोपे होमकर्मणि ॥ ३९।१९७ ॥