Śrīkoṣa
Chapter 39

Verse 39.199

नित्यपूजावसाने तु होमं कुर्यात्तथोत्सवे ।
होमान्ते तु बलिं कुर्याद्यथाविधिपुरःसरम्(!) ॥ ३९।१९९ ॥