Śrīkoṣa
Chapter 39

Verse 39.203

स्नपनं कारयेत् पश्चात् पञ्चविंशतिभिः क्रमात् ।
अलङ्कारं क्रमात् कृत्वा पूजयेद्धविरन्तकम् ॥ ३९।२०३ ॥