Śrīkoṣa
Chapter 39

Verse 39.204

नित्योत्सवविधानेन प्रासादे बलिमाचरेत् ।
प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ॥ ३९।२०४ ॥