Śrīkoṣa
Chapter 39

Verse 39.208

भूतराक्षसपिशाचपन्नगानां (?) नाशद (-का?) रणमिदं बलिभ्रमम्(?) ।
यो मोहादेकसन्ध्यायां बलिं निक्षिप्य(?)नारद ॥ ३९।२०८ ॥