Śrīkoṣa
Chapter 39

Verse 39.210

ब्राह्मणान् भोजयेत् पश्चात् महाहविपुरःसरम् ।
पुण्याहं वाचयेत् पश्चात् पूर्ववद्धोममाचरेत् ॥ ३९।२१० ॥