Śrīkoṣa
Chapter 39

Verse 39.215

व्यत्यासो दिवसैर्द्रव्यैः बलिदाने कृते यदि ।
जुहुयान्मूलमन्त्रेण सर्पिषा शतमाहुतीः ॥ ३९।२१५ ॥