Śrīkoṣa
Chapter 39

Verse 39.216

दिग्देवतानां तु व्यत्यासो वर्तते चेन्महोत्सवे ।
क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ॥ ३९।२१६ ॥